WELCOME

WELCOME

This Blog is related to blogger's academic life specially related with his research field (Computational Sanskrit & Kashmir Shavism). It explores Computaional aspects of Sanskrit and also the theology, philosophy and tradition from the viewpoint of various schools, texts, and teachers of Kashmir Shaiva Philosophy.It contains the comparative cosmological views of Sankhya & KS. This blog also reflects the blogger's personal experience with
other field of his academic life. Creative Commons License All original writings (articles etc.) on this site are copyrighted and licensed (does not apply to translations) by BIPIN JHA under a Creative Commons Attribution-ShareAlike 2.5 India License. Based on a work at bipinkumarjha.blogspot.com. Kindly CONTACT for permission if you wish to extract writings from this site. Feel free to link to individual posts. VISIT BIPIN KUMAR JHA's HOME PAGE

Monday 26 July, 2010

Shiva Sutra


 १-शाम्भवोपाय

  • चैतन्यमात्मा . १-१.
  • ज्ञानं बन्धः . १-२.
  • योनिवर्गः कलाशरीरम् . १-३.
  • ज्ञानाधिष्ठानं मातृका . १-४.
  • उद्यमो भैरवः . १-५.
  • शक्तिचक्रसन्धाने विश्वसंहारः . १-६.
  • जाग्रत्स्वप्नसुषुप्तभेदे तुर्याभोगसंभवः . १-७.
  • ज्ञानं जाग्रत् . १-८.
  • स्वप्नो विकल्पाः . १-९.
  • अविवेको मायासौषुप्तम् . १-१०.
  • त्रितयभोक्ता वीरेशः . १-११.
  • विस्मयो योगभूमिकाः . १-१२.
  • इच्छा शक्तिरुमा कुमारी . १-१३.
  • दृश्यं शरीरम् . १-१४.
  • हृदये चित्तसंघट्टाद् दृश्यस्वापदर्शनम् . १-१५.
  • शुद्धतत्त्वसन्धानाद् वा अपशुशक्तिः . १-१६.
  • वितर्क आत्मज्ञानम् . १-१७.
  • लोकानन्दः समाधिसुखम् . १-१८.
  • शक्तिसन्धाने शरीरोत्पत्तिः . १-१९.
  • भूतसन्धान भूतपृथक्त्व विश्वसंघट्टाः . १-२०.
  • शुद्धविद्योदयाच्चक्रेशत्व सिद्धिः . १-२१.
  • महाह्रदानुसन्धानान्मन्त्रवीर्यानुभवः . १-२२.
 २. शाक्तोपाय
  • चित्तं मन्त्रः . २-१.
  • प्रयत्नः साधकः . २-२.
  • विद्याशरीरसत्ता मन्त्ररहस्यम् . २-३.
  • गर्भे चित्तविकासोऽविशिष्ट विद्यास्वप्नः . २-४.
  • विद्यासमुत्थाने स्वाभाविके खेचरी शिवावस्था . २-५.
  • गुरुरुपायः . २-६.
  • मातृकाचक्रसम्बोधः . २-७.
  • शरीरं हविः . २-८.
  • ज्ञानं अन्नम् . २-९.
  • विद्यासंहारे तदुत्थ स्वप्न दर्शनम् . २-१०.
३-आणवोपाय
  • आत्मा चित्तम् . ३-१.
  • ज्ञानं बन्धः . ३-२.
  • कलादीनां तत्त्वानां अविवेको माया . ३-३.
  • शरीरे संहारः कलानाम् . ३-४.
  • नाडी संहार भूतजय भूतकैवल्य भूतपृथक्त्वानि . ३-५.
  • मोहावरणात् सिद्धिः . ३-६.
  • मोहजयाद् अनन्ताभोगात् सहजविद्याजयः . ३-७.
  • जाग्रद् द्वितीयकरः . ३-८.
  • नर्तक आत्मा . ३-९.
  • रङ्गोऽन्तरात्मा . ३-१०.
  • प्रेक्षकाणीन्द्रियाणि . ३-११.
  • धीवशात् सत्त्वसिद्धिः . ३-१२.
  • सिद्धः स्वतन्त्रभावः . ३-१३.
  • यथा तत्र तथान्यत्र . ३-१४.
  • विसर्गस्वाभाव्याद् अबहिः स्थितेस्तत्स्थितिः . ३-१५.
  • बीजावधानम् . ३-१६.
  • आसनस्थः सुखं ह्रदे निमज्जति . ३-१७.
  • स्वमात्रा निर्माणं आपादयति . ३-१८.
  • विद्या अविनाशे जन्म विनाशः . ३-१९.
  • कवर्गादिषु माहेश्वर्याद्याः पशुमातरः . ३-२०.
  • त्रिषु चतुर्थं तैलवदासेच्यम् . ३-२१.
  • मग्नः स्वचित्तेन प्रविशेत् . ३-२२.
  • प्राण समाचारे समदर्शनम् . ३-२३.
  • मध्येऽवर प्रसवः . ३-२४.
  • मात्रास्वप्रत्यय सन्धाने नष्टस्य पुनरुत्थानम् . ३-२५.
  • शिवतुल्यो जायते . ३-२६.
  • शरीरवृत्तिर्व्रतम् . ३-२७.
  • कथा जपः . ३-२८.
  • दानं आत्मज्ञानम् . ३-२९.
  • योऽविपस्थो ज्ञाहेतुश्च . ३-३०.
  • स्वशक्ति प्रचयोऽस्य विश्वम् . ३-३१.
  • स्तिथिलयौ . ३-३२.
  • तत् प्रवृत्तावप्यनिरासः संवेत्तृभावात् . ३-३३.
  • सुख दुःखयोर्बहिर्मननम् . ३-३४.
  • तद्विमुक्तस्तु केवली . ३-३५.
  • मोहप्रतिसंहतस्तु कर्मात्मा . ३-३६.
  • भेद तिरस्कारे सर्गान्तर कर्मत्वम् . ३-३७.
  • करणशक्तिः स्वतोऽनुभवात् . ३-३८.
  • त्रिपदाद्यनुप्राणनम् . ३-३९.
  • चित्तस्थितिवत् शरीर करण बाह्येषु . ३-४०.
  • अभिलाषाद्बहिर्गतिः संवाह्यस्य . ३-४१.
  • तदारूढप्रमितेस्तत्क्षयाज्जीवसंक्षयः . ३-४२.
  • भूतकञ्चुकी तदा विमुक्तो भूयः पतिसमः परः . ३-४३.
  • नैसर्गिकः प्राणसंबन्धः . ३-४४.
  • नासिकान्तर्मध्य संयमात् किमत्र सव्यापसव्य सौषुम्नेषु . ३-४५.
  • भूयः स्यात् प्रतिमीलनम् . ३-४६.

No comments:

Post a Comment